B 528-1 Lakṣahomavidhi
Manuscript culture infobox
Filmed in: B 528/1
Title: Lakṣahomavidhi
Dimensions: 21.5 x 8 cm x 70 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/272
Remarks: A 1247/5
Reel No. B 528/1
Inventory No. 26134
Title Lakṣahomavidhi
Remarks
Author
Subject Tantra Karmakānḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 21.5 x 8.0 cm
Binding Hole(s)
Folios 70
Lines per Folio 7–22
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/272
Manuscript Features
Excerpts
Beginning
dhavasuhṛṅgoṣṭhipramādāḥ sahā || ||
diṣṭhe varṣatu medyā jala api ca nṛṇāṃ saṃtu ratnādināryā
rājā nepālayaṃtu pratihitavasudhā brahmadyā samastaṃ |
devakucagrahādyā tu jaganiśivarāḥ saṃtu suprītamānyaṃ ga‥sātyadhanāyuḥ
sutasujanasuhatastrīkuṭambā ʼstu bhadraṃ
jihvādhoṣātpavanavalanāt śleṣmano vuṃduyānāt
lekhau śuddhaṃ likhanapatitaṃ śuptayadyakṣārastu |
mātrāhībhaṃ yadhi kudhathitaṃyathaānavinaṣṭam
etat sarvaṃ tad api ca mayā stotram etat kṣamadhvaṃ || || (exp. 2: 1–5)
End
yadi doṣo [ʼ]sti yajñebhya ācāryyasya viśeṣataḥ |
mantramudrāvihīnena sāstrapa(!)thanadoṣataḥ ||
mātrākṣarāhīhīnatvād avaṣi ca viśeṣataḥ |
śūci līlādibhaṃgaṃ naḥ yajanapāṭhakarmasu ||
devaśāstrādy aśuddhena kriyāhīnena dehināṃ |
kṣaṃtu arhasi tatsarvvaṃ urvvaṃtu śivamaṃgalaṃ ||
santaḥ satvaniraṃtaraṃ sukṛtināṃ vidhvaṃ sapāpodayā
rājānaḥ paripālayaṃtu vasudhā darmmasthitā sarvadā |
kāle saṃtattivarṣito jalamucaḥ saṃtu prajāṃ puṇyadām
āhaṃtāṃ ghanavṛdhivāṃ (exp. 72b3–7)
«Sub-Colophon»
iti lakṣahomavidhiḥ samāptaḥ || || || ❁ || || ❖ samvat 810 caitra śuklapaṃcamīaṃgāravāla ||
thvahnusaṃpūrṇayā ṅditajuro || likhitakarmmācārrya || nānā || || || śubham astu sarvvadā kālaṃ || || (exp. 67b9–15)
Microfilm Details
Reel No. B 528/1
Date of Filming 09-09-1973
Exposures 73
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 25-11-2011
Bibliography